Class V Sanskrit संस्कृत-व्याकरण

संस्कृत-व्याकरण अभ्यास
Sanskrit Grammar Practice
क्र. प्रश्न – कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत
1 रोहन : समयेन विद्यालयं गच्छति |
(गच्छति / गच्छन्ति / गच्छामि)
2 सीता : प्रतिदिनं पठति |
(पठति / पठन्ति / पठामि)
3 अहं प्रातः उत्तिष्ठामि |
(उत्तिष्ठति / उत्तिष्ठामि / उत्तिष्ठन्ति)
4 त्वं मधुरं गायसि |
(गायति / गायसि / गायामि)
5 बालकाः उद्याने क्रीडन्ति |
(क्रीडति / क्रीडन्ति / क्रीडसि)
6 वयम् इदानीं खादामः |
(खादति / खादामः / खादन्ति)
7 सः जलं पिबति |
(पिबति / पिबसि / पिबामि)
8 युवां मित्रे स्थः |
(अस्ति / स्थः / सन्ति)
9 अहं पत्रं लिखामि |
(लिखति / लिखामि / लिखन्ति)
10 ते छात्राः कक्षायाम् सन्ति |
(अस्ति / स्थः / सन्ति)
Subscribe
Notify of
guest

Time limit is exhausted. Please reload CAPTCHA.

0 Comments
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x