Class VI Sanskrit संस्कृत-क्रिया रूप

संस्कृत-क्रिया रूप अभ्यास
Sanskrit Verb Forms Practice
क्र. प्रश्न – कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत
1 अहं प्रतिदिनं प्रातः भ्रमामि |
(भ्रमति / भ्रमामि / भ्रमन्ति)
2 त्वं किमर्थं इत: आगच्छसि ?
(आगच्छति / आगच्छसि / आगच्छामि)
3 सा स्वमातरं प्रेमणा पश्यति |
(पश्यति / पश्यसि / पश्यामि)
4 वयम् अद्य संस्कृतं अधीमहे |
(अधीते / अधीमहे / अधीयते)
5 बालक: उच्चै: हसति |
(हसति / हससि / हसामि)
6 युवां कदा गृहं गच्छथ: ?
(गच्छति / गच्छथ: / गच्छामि)
7 ते सर्वे मिलित्वा गायन्ति |
(गायति / गायन्ति / गायसि)
8 अहं तव साहाय्यं करोमि |
(करोति / करोमि / कुर्वन्ति)
9 त्वं शीघ्रं लिखसि |
(लिखति / लिखसि / लिखामि)
10 विद्यार्थिन्य: ध्यानेन शृण्वन्ति |
(शृणोति / शृण्वन्ति / शृणोषि)
Subscribe
Notify of
guest

Time limit is exhausted. Please reload CAPTCHA.

0 Comments
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x